B 373-1 Paitṛmedhikasaraṇī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 373/1
Title: Paitṛmedhikasaraṇī
Dimensions: 25.5 x 11.3 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1397
Remarks:
Reel No. B 373-1 Inventory No. 42359
Title Paitṛmedhikasāraṇī
Author Autabhanātha Sūri
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.5 x 11.3 cm
Folios 4
Lines per Folio 11
Foliation figures in lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1397
Manuscript Features
Excerpts
«Beginning: »
śrīr astu ||
loṣṭaciteḥ prayoga(!) vakṣyate || sā ca daśād vā ūrdhvaṃ trayodaśe paṃcadaśe vā kartavyā | yad vā māghaphālgunacaitravaiśākhajeṣṭhasambandhīnām amāvāsyāyāṃ (!) vā kuryāt | †mṛcāvase† mṛtasya dināparijñāne amāyām eva kuryāt | sā ca mahāgnicitaḥ kāṭakāgnicitaś ca viśeṣa(!)ṇa kāryā | yasmin dine sā kariṣyate tasmāt pūrvaṃ tṛtīyadinamadhyāhne snātvā smaśānaṃ gatvā pāṇipādaṃ prakṣālyācamya prācīnāvīti prāṇān āyamyāmuka gotrasyāmukaśarmaṇe pretāya svargaprāptyarthaṃ loṣṭacitiṃ kariṣya(!) iti saṃkalpya (fol. 1v1–5)
«End: »
mahāgneḥ sarvāgniḥ prakṛtitvāt | atrāvyādau mayi gṛhṇāmyagre agniṃ yono agniḥ pitara ityagnigrahaṇaṃ kṛtvā yās te agne samidha iti †dhvagaṃ citi sati kayā†bhimarśanaṃ karttavyaṃ || || na kevali loṣṭhacitiḥ puruṣasya karttavyā kintu striyā api | agnicita ityatra liṃgasyāvivakṣitatvāt || striyāś caivaṃ puṃliṃgapurar dahananiva(!) pavavarjaṃ ity eka iti | sarvasyān nirddi[ṣṭa]tvāc ca || || (fol. 4v2–5)
«Colophon: »
iti śrīpadavākyapramāṇajñasyāt parinavasiṃhanadyapādhyāyasya garbharatnākarakaustubhasyeṣṭāpūrṇadharmaśravasyannadārabhadopādhyāya yajñanaḥ pautreṇautabhanāthe sūriṇā viracitāgni paitṛmedhikasaraṇiḥ samāptāḥ || || (!) || śrī ||
Microfilm Details
Reel No. B 373/1
Date of Filming 30-11-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 28-07-2009
Bibliography