B 373-1 Paitṛmedhikasaraṇī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 373/1
Title: Paitṛmedhikasaraṇī
Dimensions: 25.5 x 11.3 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1397
Remarks:


Reel No. B 373-1 Inventory No. 42359

Title Paitṛmedhikasāraṇī

Author Autabhanātha Sūri

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 11.3 cm

Folios 4

Lines per Folio 11

Foliation figures in lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1397

Manuscript Features

Excerpts

«Beginning: »

śrīr astu ||

loṣṭaciteḥ prayoga(!) vakṣyate || sā ca daśād vā ūrdhvaṃ trayodaśe paṃcadaśe vā kartavyā | yad vā māghaphālgunacaitravaiśākhajeṣṭhasambandhīnām amāvāsyāyāṃ (!) vā kuryāt | †mṛcāvase† mṛtasya dināparijñāne amāyām eva kuryāt | sā ca mahāgnicitaḥ kāṭakāgnicitaś ca viśeṣa(!)ṇa kāryā | yasmin dine sā kariṣyate tasmāt pūrvaṃ tṛtīyadinamadhyāhne snātvā smaśānaṃ gatvā pāṇipādaṃ prakṣālyācamya prācīnāvīti prāṇān āyamyāmuka gotrasyāmukaśarmaṇe pretāya svargaprāptyarthaṃ loṣṭacitiṃ kariṣya(!) iti saṃkalpya (fol. 1v1–5)

«End: »

mahāgneḥ sarvāgniḥ prakṛtitvāt | atrāvyādau mayi gṛhṇāmyagre agniṃ yono agniḥ pitara ityagnigrahaṇaṃ kṛtvā yās te agne samidha iti †dhvagaṃ citi sati kayā†bhimarśanaṃ karttavyaṃ || || na kevali loṣṭhacitiḥ puruṣasya karttavyā kintu striyā api | agnicita ityatra liṃgasyāvivakṣitatvāt || striyāś caivaṃ puṃliṃgapurar dahananiva(!) pavavarjaṃ ity eka iti | sarvasyān nirddi[ṣṭa]tvāc ca || || (fol. 4v2­–5)

«Colophon: »

iti śrīpadavākyapramāṇajñasyāt parinavasiṃhanadyapādhyāyasya garbharatnākarakaustubhasyeṣṭāpūrṇadharmaśravasyannadārabhadopādhyāya yajñanaḥ pautreṇautabhanāthe sūriṇā viracitāgni paitṛmedhikasaraṇiḥ samāptāḥ || || (!) || śrī ||

Microfilm Details

Reel No. B 373/1

Date of Filming 30-11-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 28-07-2009

Bibliography